A 447-50 Daśakarmapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/50
Title: Daśakarmapaddhati
Dimensions: 28 x 11 cm x 170 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2691
Remarks:
Reel No. A 447-50 Inventory No. 16658
Title Dakṣakarmapaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.0 x 11.0 cm
Folios 115
Lines per Folio 6–12
Foliation figures in both margins on the verso, in the left under the abbreviation ka. ni. dvi and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/2691
Manuscript Features
On the cover-leaf is written nidhupaṃdritidasakarmakāṃḍa under damaged words in two lines
Excerpts
Beginning
|| oṃ || śrīgaṇeśāya namaḥ || ||
vaṃde gaṇapatiṃ karmasākṣiṇaṃ jagadaṃbikām. ||
śrīśānaṃ jānakījānim api sāvaraṇām aran. || 1 ||
śrīsenānvayasāare samajani śrīmanmukuṃdābhidho
yaḥ pūrṇadvijarāja ity ajanasyālhādako nityaśaḥ ||
yaddānodakasaṃplutākṣitiri it svabhrodakāpekṣakā
nābhūvan vivudhā ahardivamaho hṛṣyaṃti bhūkarṣakāḥ || 2 || (fol. 1v1–3)
End
adyehetyādideśakālau saṃkīrtya amukanāmno ʼsya kumārasya gṛhānāmakarmādhikāritvasiddhaye samāvarttanakarmāhaṃ kariṣye. tadā tayā prajāpatim iṃdram agnīvaruṇāvfagniṃ varuṇasavitṛviṣṇuviśvedevena hutadyarkān varuṇaṃ prajāpatiridhiṣṭakṛtaṃ cājye nāhaṃ yakṣye. iti saṃkalpyācāryo. brahmān vārabdhaḥ san ādhārādicatur āhutīr hutvā. pādyādinīyaśākhābhya yanasamāpanānusāriṇīr vedāhutīr juhuyāt. yathā oṁ antarikṣāya svāhā. idam aṃtarikṣāya. | vāyave.ºº iººbrahmaṇeºº iºº chaṃdobhyaḥ svāhā. iºº oṁ prajāpatayeºº iºº devebhyaºº Iººṛṣibhyaḥºº Iºº prakāyaiºº iºº vedhāyaiºº (fol. *115r7–12)
Colophon
(fol. )
Microfilm Details
Reel No. A 447/50–448/1
Date of Filming 21-10-1972
Exposures 118
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 07-11-2009
Bibliography