A 447-50 Daśakarmapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/50
Title: Daśakarmapaddhati
Dimensions: 28 x 11 cm x 170 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2691
Remarks:


Reel No. A 447-50 Inventory No. 16658

Title Dakṣakarmapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 11.0 cm

Folios 115

Lines per Folio 6–12

Foliation figures in both margins on the verso, in the left under the abbreviation ka. ni. dvi and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/2691

Manuscript Features

On the cover-leaf is written nidhupaṃdritidasakarmakāṃḍa under damaged words in two lines

Excerpts

Beginning

|| oṃ || śrīgaṇeśāya namaḥ || ||

vaṃde gaṇapatiṃ karmasākṣiṇaṃ jagadaṃbikām. ||

śrīśānaṃ jānakījānim api sāvaraṇām aran. || 1 ||

śrīsenānvayasāare samajani śrīmanmukuṃdābhidho

yaḥ pūrṇadvijarāja ity ajanasyālhādako nityaśaḥ ||

yaddānodakasaṃplutākṣitiri it svabhrodakāpekṣakā

nābhūvan vivudhā ahardivamaho hṛṣyaṃti bhūkarṣakāḥ || 2 || (fol. 1v1–3)

End

adyehetyādideśakālau saṃkīrtya amukanāmno ʼsya kumārasya gṛhānāmakarmādhikāritvasiddhaye samāvarttanakarmāhaṃ kariṣye. tadā tayā prajāpatim iṃdram agnīvaruṇāvfagniṃ varuṇasavitṛviṣṇuviśvedevena hutadyarkān varuṇaṃ prajāpatiridhiṣṭakṛtaṃ cājye nāhaṃ yakṣye. iti saṃkalpyācāryo. brahmān vārabdhaḥ san ādhārādicatur āhutīr hutvā. pādyādinīyaśākhābhya yanasamāpanānusāriṇīr vedāhutīr juhuyāt. yathā oṁ antarikṣāya svāhā. idam aṃtarikṣāya. | vāyave.ºº iººbrahmaṇeºº iºº chaṃdobhyaḥ svāhā. iºº oṁ prajāpatayeºº iºº devebhyaºº Iººṛṣibhyaḥºº Iºº prakāyaiºº iºº vedhāyaiºº (fol. *115r7–12)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/50–448/1

Date of Filming 21-10-1972

Exposures 118

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 07-11-2009

Bibliography